Declension table of ?svastakā

Deva

FeminineSingularDualPlural
Nominativesvastakā svastake svastakāḥ
Vocativesvastake svastake svastakāḥ
Accusativesvastakām svastake svastakāḥ
Instrumentalsvastakayā svastakābhyām svastakābhiḥ
Dativesvastakāyai svastakābhyām svastakābhyaḥ
Ablativesvastakāyāḥ svastakābhyām svastakābhyaḥ
Genitivesvastakāyāḥ svastakayoḥ svastakānām
Locativesvastakāyām svastakayoḥ svastakāsu

Adverb -svastakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria