Declension table of ?svastaka

Deva

NeuterSingularDualPlural
Nominativesvastakam svastake svastakāni
Vocativesvastaka svastake svastakāni
Accusativesvastakam svastake svastakāni
Instrumentalsvastakena svastakābhyām svastakaiḥ
Dativesvastakāya svastakābhyām svastakebhyaḥ
Ablativesvastakāt svastakābhyām svastakebhyaḥ
Genitivesvastakasya svastakayoḥ svastakānām
Locativesvastake svastakayoḥ svastakeṣu

Compound svastaka -

Adverb -svastakam -svastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria