Declension table of ?svastaka

Deva

MasculineSingularDualPlural
Nominativesvastakaḥ svastakau svastakāḥ
Vocativesvastaka svastakau svastakāḥ
Accusativesvastakam svastakau svastakān
Instrumentalsvastakena svastakābhyām svastakaiḥ svastakebhiḥ
Dativesvastakāya svastakābhyām svastakebhyaḥ
Ablativesvastakāt svastakābhyām svastakebhyaḥ
Genitivesvastakasya svastakayoḥ svastakānām
Locativesvastake svastakayoḥ svastakeṣu

Compound svastaka -

Adverb -svastakam -svastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria