Declension table of ?svasitā

Deva

FeminineSingularDualPlural
Nominativesvasitā svasite svasitāḥ
Vocativesvasite svasite svasitāḥ
Accusativesvasitām svasite svasitāḥ
Instrumentalsvasitayā svasitābhyām svasitābhiḥ
Dativesvasitāyai svasitābhyām svasitābhyaḥ
Ablativesvasitāyāḥ svasitābhyām svasitābhyaḥ
Genitivesvasitāyāḥ svasitayoḥ svasitānām
Locativesvasitāyām svasitayoḥ svasitāsu

Adverb -svasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria