Declension table of ?svasiddha

Deva

MasculineSingularDualPlural
Nominativesvasiddhaḥ svasiddhau svasiddhāḥ
Vocativesvasiddha svasiddhau svasiddhāḥ
Accusativesvasiddham svasiddhau svasiddhān
Instrumentalsvasiddhena svasiddhābhyām svasiddhaiḥ svasiddhebhiḥ
Dativesvasiddhāya svasiddhābhyām svasiddhebhyaḥ
Ablativesvasiddhāt svasiddhābhyām svasiddhebhyaḥ
Genitivesvasiddhasya svasiddhayoḥ svasiddhānām
Locativesvasiddhe svasiddhayoḥ svasiddheṣu

Compound svasiddha -

Adverb -svasiddham -svasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria