Declension table of ?svasicā

Deva

FeminineSingularDualPlural
Nominativesvasicā svasice svasicāḥ
Vocativesvasice svasice svasicāḥ
Accusativesvasicām svasice svasicāḥ
Instrumentalsvasicayā svasicābhyām svasicābhiḥ
Dativesvasicāyai svasicābhyām svasicābhyaḥ
Ablativesvasicāyāḥ svasicābhyām svasicābhyaḥ
Genitivesvasicāyāḥ svasicayoḥ svasicānām
Locativesvasicāyām svasicayoḥ svasicāsu

Adverb -svasicam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria