Declension table of ?svasetu

Deva

NeuterSingularDualPlural
Nominativesvasetu svasetunī svasetūni
Vocativesvasetu svasetunī svasetūni
Accusativesvasetu svasetunī svasetūni
Instrumentalsvasetunā svasetubhyām svasetubhiḥ
Dativesvasetune svasetubhyām svasetubhyaḥ
Ablativesvasetunaḥ svasetubhyām svasetubhyaḥ
Genitivesvasetunaḥ svasetunoḥ svasetūnām
Locativesvasetuni svasetunoḥ svasetuṣu

Compound svasetu -

Adverb -svasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria