Declension table of ?svasetu

Deva

MasculineSingularDualPlural
Nominativesvasetuḥ svasetū svasetavaḥ
Vocativesvaseto svasetū svasetavaḥ
Accusativesvasetum svasetū svasetūn
Instrumentalsvasetunā svasetubhyām svasetubhiḥ
Dativesvasetave svasetubhyām svasetubhyaḥ
Ablativesvasetoḥ svasetubhyām svasetubhyaḥ
Genitivesvasetoḥ svasetvoḥ svasetūnām
Locativesvasetau svasetvoḥ svasetuṣu

Compound svasetu -

Adverb -svasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria