Declension table of svasamutthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svasamutthaḥ | svasamutthau | svasamutthāḥ |
Vocative | svasamuttha | svasamutthau | svasamutthāḥ |
Accusative | svasamuttham | svasamutthau | svasamutthān |
Instrumental | svasamutthena | svasamutthābhyām | svasamutthaiḥ |
Dative | svasamutthāya | svasamutthābhyām | svasamutthebhyaḥ |
Ablative | svasamutthāt | svasamutthābhyām | svasamutthebhyaḥ |
Genitive | svasamutthasya | svasamutthayoḥ | svasamutthānām |
Locative | svasamutthe | svasamutthayoḥ | svasamuttheṣu |