Declension table of ?svasammukhā

Deva

FeminineSingularDualPlural
Nominativesvasammukhā svasammukhe svasammukhāḥ
Vocativesvasammukhe svasammukhe svasammukhāḥ
Accusativesvasammukhām svasammukhe svasammukhāḥ
Instrumentalsvasammukhayā svasammukhābhyām svasammukhābhiḥ
Dativesvasammukhāyai svasammukhābhyām svasammukhābhyaḥ
Ablativesvasammukhāyāḥ svasammukhābhyām svasammukhābhyaḥ
Genitivesvasammukhāyāḥ svasammukhayoḥ svasammukhānām
Locativesvasammukhāyām svasammukhayoḥ svasammukhāsu

Adverb -svasammukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria