Declension table of ?svasammukha

Deva

NeuterSingularDualPlural
Nominativesvasammukham svasammukhe svasammukhāni
Vocativesvasammukha svasammukhe svasammukhāni
Accusativesvasammukham svasammukhe svasammukhāni
Instrumentalsvasammukhena svasammukhābhyām svasammukhaiḥ
Dativesvasammukhāya svasammukhābhyām svasammukhebhyaḥ
Ablativesvasammukhāt svasammukhābhyām svasammukhebhyaḥ
Genitivesvasammukhasya svasammukhayoḥ svasammukhānām
Locativesvasammukhe svasammukhayoḥ svasammukheṣu

Compound svasammukha -

Adverb -svasammukham -svasammukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria