Declension table of ?svasambhūtā

Deva

FeminineSingularDualPlural
Nominativesvasambhūtā svasambhūte svasambhūtāḥ
Vocativesvasambhūte svasambhūte svasambhūtāḥ
Accusativesvasambhūtām svasambhūte svasambhūtāḥ
Instrumentalsvasambhūtayā svasambhūtābhyām svasambhūtābhiḥ
Dativesvasambhūtāyai svasambhūtābhyām svasambhūtābhyaḥ
Ablativesvasambhūtāyāḥ svasambhūtābhyām svasambhūtābhyaḥ
Genitivesvasambhūtāyāḥ svasambhūtayoḥ svasambhūtānām
Locativesvasambhūtāyām svasambhūtayoḥ svasambhūtāsu

Adverb -svasambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria