Declension table of ?svasambhūta

Deva

NeuterSingularDualPlural
Nominativesvasambhūtam svasambhūte svasambhūtāni
Vocativesvasambhūta svasambhūte svasambhūtāni
Accusativesvasambhūtam svasambhūte svasambhūtāni
Instrumentalsvasambhūtena svasambhūtābhyām svasambhūtaiḥ
Dativesvasambhūtāya svasambhūtābhyām svasambhūtebhyaḥ
Ablativesvasambhūtāt svasambhūtābhyām svasambhūtebhyaḥ
Genitivesvasambhūtasya svasambhūtayoḥ svasambhūtānām
Locativesvasambhūte svasambhūtayoḥ svasambhūteṣu

Compound svasambhūta -

Adverb -svasambhūtam -svasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria