Declension table of ?svasambhava

Deva

NeuterSingularDualPlural
Nominativesvasambhavam svasambhave svasambhavāni
Vocativesvasambhava svasambhave svasambhavāni
Accusativesvasambhavam svasambhave svasambhavāni
Instrumentalsvasambhavena svasambhavābhyām svasambhavaiḥ
Dativesvasambhavāya svasambhavābhyām svasambhavebhyaḥ
Ablativesvasambhavāt svasambhavābhyām svasambhavebhyaḥ
Genitivesvasambhavasya svasambhavayoḥ svasambhavānām
Locativesvasambhave svasambhavayoḥ svasambhaveṣu

Compound svasambhava -

Adverb -svasambhavam -svasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria