Declension table of ?svasamāna

Deva

NeuterSingularDualPlural
Nominativesvasamānam svasamāne svasamānāni
Vocativesvasamāna svasamāne svasamānāni
Accusativesvasamānam svasamāne svasamānāni
Instrumentalsvasamānena svasamānābhyām svasamānaiḥ
Dativesvasamānāya svasamānābhyām svasamānebhyaḥ
Ablativesvasamānāt svasamānābhyām svasamānebhyaḥ
Genitivesvasamānasya svasamānayoḥ svasamānānām
Locativesvasamāne svasamānayoḥ svasamāneṣu

Compound svasamāna -

Adverb -svasamānam -svasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria