Declension table of ?svasaṃyukta

Deva

NeuterSingularDualPlural
Nominativesvasaṃyuktam svasaṃyukte svasaṃyuktāni
Vocativesvasaṃyukta svasaṃyukte svasaṃyuktāni
Accusativesvasaṃyuktam svasaṃyukte svasaṃyuktāni
Instrumentalsvasaṃyuktena svasaṃyuktābhyām svasaṃyuktaiḥ
Dativesvasaṃyuktāya svasaṃyuktābhyām svasaṃyuktebhyaḥ
Ablativesvasaṃyuktāt svasaṃyuktābhyām svasaṃyuktebhyaḥ
Genitivesvasaṃyuktasya svasaṃyuktayoḥ svasaṃyuktānām
Locativesvasaṃyukte svasaṃyuktayoḥ svasaṃyukteṣu

Compound svasaṃyukta -

Adverb -svasaṃyuktam -svasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria