Declension table of ?svasaṃvidā

Deva

FeminineSingularDualPlural
Nominativesvasaṃvidā svasaṃvide svasaṃvidāḥ
Vocativesvasaṃvide svasaṃvide svasaṃvidāḥ
Accusativesvasaṃvidām svasaṃvide svasaṃvidāḥ
Instrumentalsvasaṃvidayā svasaṃvidābhyām svasaṃvidābhiḥ
Dativesvasaṃvidāyai svasaṃvidābhyām svasaṃvidābhyaḥ
Ablativesvasaṃvidāyāḥ svasaṃvidābhyām svasaṃvidābhyaḥ
Genitivesvasaṃvidāyāḥ svasaṃvidayoḥ svasaṃvidānām
Locativesvasaṃvidāyām svasaṃvidayoḥ svasaṃvidāsu

Adverb -svasaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria