Declension table of svasaṃvid

Deva

NeuterSingularDualPlural
Nominativesvasaṃvit svasaṃvidī svasaṃvindi
Vocativesvasaṃvit svasaṃvidī svasaṃvindi
Accusativesvasaṃvit svasaṃvidī svasaṃvindi
Instrumentalsvasaṃvidā svasaṃvidbhyām svasaṃvidbhiḥ
Dativesvasaṃvide svasaṃvidbhyām svasaṃvidbhyaḥ
Ablativesvasaṃvidaḥ svasaṃvidbhyām svasaṃvidbhyaḥ
Genitivesvasaṃvidaḥ svasaṃvidoḥ svasaṃvidām
Locativesvasaṃvidi svasaṃvidoḥ svasaṃvitsu

Compound svasaṃvit -

Adverb -svasaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria