Declension table of ?svasaṃvedyā

Deva

FeminineSingularDualPlural
Nominativesvasaṃvedyā svasaṃvedye svasaṃvedyāḥ
Vocativesvasaṃvedye svasaṃvedye svasaṃvedyāḥ
Accusativesvasaṃvedyām svasaṃvedye svasaṃvedyāḥ
Instrumentalsvasaṃvedyayā svasaṃvedyābhyām svasaṃvedyābhiḥ
Dativesvasaṃvedyāyai svasaṃvedyābhyām svasaṃvedyābhyaḥ
Ablativesvasaṃvedyāyāḥ svasaṃvedyābhyām svasaṃvedyābhyaḥ
Genitivesvasaṃvedyāyāḥ svasaṃvedyayoḥ svasaṃvedyānām
Locativesvasaṃvedyāyām svasaṃvedyayoḥ svasaṃvedyāsu

Adverb -svasaṃvedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria