Declension table of ?svasaṃvedya

Deva

MasculineSingularDualPlural
Nominativesvasaṃvedyaḥ svasaṃvedyau svasaṃvedyāḥ
Vocativesvasaṃvedya svasaṃvedyau svasaṃvedyāḥ
Accusativesvasaṃvedyam svasaṃvedyau svasaṃvedyān
Instrumentalsvasaṃvedyena svasaṃvedyābhyām svasaṃvedyaiḥ svasaṃvedyebhiḥ
Dativesvasaṃvedyāya svasaṃvedyābhyām svasaṃvedyebhyaḥ
Ablativesvasaṃvedyāt svasaṃvedyābhyām svasaṃvedyebhyaḥ
Genitivesvasaṃvedyasya svasaṃvedyayoḥ svasaṃvedyānām
Locativesvasaṃvedye svasaṃvedyayoḥ svasaṃvedyeṣu

Compound svasaṃvedya -

Adverb -svasaṃvedyam -svasaṃvedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria