Declension table of svasaṃvedana

Deva

NeuterSingularDualPlural
Nominativesvasaṃvedanam svasaṃvedane svasaṃvedanāni
Vocativesvasaṃvedana svasaṃvedane svasaṃvedanāni
Accusativesvasaṃvedanam svasaṃvedane svasaṃvedanāni
Instrumentalsvasaṃvedanena svasaṃvedanābhyām svasaṃvedanaiḥ
Dativesvasaṃvedanāya svasaṃvedanābhyām svasaṃvedanebhyaḥ
Ablativesvasaṃvedanāt svasaṃvedanābhyām svasaṃvedanebhyaḥ
Genitivesvasaṃvedanasya svasaṃvedanayoḥ svasaṃvedanānām
Locativesvasaṃvedane svasaṃvedanayoḥ svasaṃvedaneṣu

Compound svasaṃvedana -

Adverb -svasaṃvedanam -svasaṃvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria