Declension table of ?svasaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativesvasaṃvṛtā svasaṃvṛte svasaṃvṛtāḥ
Vocativesvasaṃvṛte svasaṃvṛte svasaṃvṛtāḥ
Accusativesvasaṃvṛtām svasaṃvṛte svasaṃvṛtāḥ
Instrumentalsvasaṃvṛtayā svasaṃvṛtābhyām svasaṃvṛtābhiḥ
Dativesvasaṃvṛtāyai svasaṃvṛtābhyām svasaṃvṛtābhyaḥ
Ablativesvasaṃvṛtāyāḥ svasaṃvṛtābhyām svasaṃvṛtābhyaḥ
Genitivesvasaṃvṛtāyāḥ svasaṃvṛtayoḥ svasaṃvṛtānām
Locativesvasaṃvṛtāyām svasaṃvṛtayoḥ svasaṃvṛtāsu

Adverb -svasaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria