Declension table of svasaṃvṛta

Deva

MasculineSingularDualPlural
Nominativesvasaṃvṛtaḥ svasaṃvṛtau svasaṃvṛtāḥ
Vocativesvasaṃvṛta svasaṃvṛtau svasaṃvṛtāḥ
Accusativesvasaṃvṛtam svasaṃvṛtau svasaṃvṛtān
Instrumentalsvasaṃvṛtena svasaṃvṛtābhyām svasaṃvṛtaiḥ
Dativesvasaṃvṛtāya svasaṃvṛtābhyām svasaṃvṛtebhyaḥ
Ablativesvasaṃvṛtāt svasaṃvṛtābhyām svasaṃvṛtebhyaḥ
Genitivesvasaṃvṛtasya svasaṃvṛtayoḥ svasaṃvṛtānām
Locativesvasaṃvṛte svasaṃvṛtayoḥ svasaṃvṛteṣu

Compound svasaṃvṛta -

Adverb -svasaṃvṛtam -svasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria