Declension table of ?svasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesvasaṃhitā svasaṃhite svasaṃhitāḥ
Vocativesvasaṃhite svasaṃhite svasaṃhitāḥ
Accusativesvasaṃhitām svasaṃhite svasaṃhitāḥ
Instrumentalsvasaṃhitayā svasaṃhitābhyām svasaṃhitābhiḥ
Dativesvasaṃhitāyai svasaṃhitābhyām svasaṃhitābhyaḥ
Ablativesvasaṃhitāyāḥ svasaṃhitābhyām svasaṃhitābhyaḥ
Genitivesvasaṃhitāyāḥ svasaṃhitayoḥ svasaṃhitānām
Locativesvasaṃhitāyām svasaṃhitayoḥ svasaṃhitāsu

Adverb -svasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria