Declension table of ?svaryu

Deva

MasculineSingularDualPlural
Nominativesvaryuḥ svaryū svaryavaḥ
Vocativesvaryo svaryū svaryavaḥ
Accusativesvaryum svaryū svaryūn
Instrumentalsvaryuṇā svaryubhyām svaryubhiḥ
Dativesvaryave svaryubhyām svaryubhyaḥ
Ablativesvaryoḥ svaryubhyām svaryubhyaḥ
Genitivesvaryoḥ svaryvoḥ svaryūṇām
Locativesvaryau svaryvoḥ svaryuṣu

Compound svaryu -

Adverb -svaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria