Declension table of ?svaryātā

Deva

FeminineSingularDualPlural
Nominativesvaryātā svaryāte svaryātāḥ
Vocativesvaryāte svaryāte svaryātāḥ
Accusativesvaryātām svaryāte svaryātāḥ
Instrumentalsvaryātayā svaryātābhyām svaryātābhiḥ
Dativesvaryātāyai svaryātābhyām svaryātābhyaḥ
Ablativesvaryātāyāḥ svaryātābhyām svaryātābhyaḥ
Genitivesvaryātāyāḥ svaryātayoḥ svaryātānām
Locativesvaryātāyām svaryātayoḥ svaryātāsu

Adverb -svaryātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria