Declension table of ?svaryāta

Deva

MasculineSingularDualPlural
Nominativesvaryātaḥ svaryātau svaryātāḥ
Vocativesvaryāta svaryātau svaryātāḥ
Accusativesvaryātam svaryātau svaryātān
Instrumentalsvaryātena svaryātābhyām svaryātaiḥ svaryātebhiḥ
Dativesvaryātāya svaryātābhyām svaryātebhyaḥ
Ablativesvaryātāt svaryātābhyām svaryātebhyaḥ
Genitivesvaryātasya svaryātayoḥ svaryātānām
Locativesvaryāte svaryātayoḥ svaryāteṣu

Compound svaryāta -

Adverb -svaryātam -svaryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria