Declension table of ?svaryātṛ

Deva

MasculineSingularDualPlural
Nominativesvaryātā svaryātārau svaryātāraḥ
Vocativesvaryātaḥ svaryātārau svaryātāraḥ
Accusativesvaryātāram svaryātārau svaryātṝn
Instrumentalsvaryātrā svaryātṛbhyām svaryātṛbhiḥ
Dativesvaryātre svaryātṛbhyām svaryātṛbhyaḥ
Ablativesvaryātuḥ svaryātṛbhyām svaryātṛbhyaḥ
Genitivesvaryātuḥ svaryātroḥ svaryātṝṇām
Locativesvaryātari svaryātroḥ svaryātṛṣu

Compound svaryātṛ -

Adverb -svaryātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria