Declension table of ?svarya

Deva

MasculineSingularDualPlural
Nominativesvaryaḥ svaryau svaryāḥ
Vocativesvarya svaryau svaryāḥ
Accusativesvaryam svaryau svaryān
Instrumentalsvaryeṇa svaryābhyām svaryaiḥ svaryebhiḥ
Dativesvaryāya svaryābhyām svaryebhyaḥ
Ablativesvaryāt svaryābhyām svaryebhyaḥ
Genitivesvaryasya svaryayoḥ svaryāṇām
Locativesvarye svaryayoḥ svaryeṣu

Compound svarya -

Adverb -svaryam -svaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria