Declension table of ?svarvidā

Deva

FeminineSingularDualPlural
Nominativesvarvidā svarvide svarvidāḥ
Vocativesvarvide svarvide svarvidāḥ
Accusativesvarvidām svarvide svarvidāḥ
Instrumentalsvarvidayā svarvidābhyām svarvidābhiḥ
Dativesvarvidāyai svarvidābhyām svarvidābhyaḥ
Ablativesvarvidāyāḥ svarvidābhyām svarvidābhyaḥ
Genitivesvarvidāyāḥ svarvidayoḥ svarvidānām
Locativesvarvidāyām svarvidayoḥ svarvidāsu

Adverb -svarvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria