Declension table of ?svarvid

Deva

MasculineSingularDualPlural
Nominativesvarvit svarvidau svarvidaḥ
Vocativesvarvit svarvidau svarvidaḥ
Accusativesvarvidam svarvidau svarvidaḥ
Instrumentalsvarvidā svarvidbhyām svarvidbhiḥ
Dativesvarvide svarvidbhyām svarvidbhyaḥ
Ablativesvarvidaḥ svarvidbhyām svarvidbhyaḥ
Genitivesvarvidaḥ svarvidoḥ svarvidām
Locativesvarvidi svarvidoḥ svarvitsu

Compound svarvit -

Adverb -svarvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria