Declension table of ?svarveśyā

Deva

FeminineSingularDualPlural
Nominativesvarveśyā svarveśye svarveśyāḥ
Vocativesvarveśye svarveśye svarveśyāḥ
Accusativesvarveśyām svarveśye svarveśyāḥ
Instrumentalsvarveśyayā svarveśyābhyām svarveśyābhiḥ
Dativesvarveśyāyai svarveśyābhyām svarveśyābhyaḥ
Ablativesvarveśyāyāḥ svarveśyābhyām svarveśyābhyaḥ
Genitivesvarveśyāyāḥ svarveśyayoḥ svarveśyānām
Locativesvarveśyāyām svarveśyayoḥ svarveśyāsu

Adverb -svarveśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria