Declension table of ?svarvatā

Deva

FeminineSingularDualPlural
Nominativesvarvatā svarvate svarvatāḥ
Vocativesvarvate svarvate svarvatāḥ
Accusativesvarvatām svarvate svarvatāḥ
Instrumentalsvarvatayā svarvatābhyām svarvatābhiḥ
Dativesvarvatāyai svarvatābhyām svarvatābhyaḥ
Ablativesvarvatāyāḥ svarvatābhyām svarvatābhyaḥ
Genitivesvarvatāyāḥ svarvatayoḥ svarvatānām
Locativesvarvatāyām svarvatayoḥ svarvatāsu

Adverb -svarvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria