Declension table of ?svarvannidhanā

Deva

FeminineSingularDualPlural
Nominativesvarvannidhanā svarvannidhane svarvannidhanāḥ
Vocativesvarvannidhane svarvannidhane svarvannidhanāḥ
Accusativesvarvannidhanām svarvannidhane svarvannidhanāḥ
Instrumentalsvarvannidhanayā svarvannidhanābhyām svarvannidhanābhiḥ
Dativesvarvannidhanāyai svarvannidhanābhyām svarvannidhanābhyaḥ
Ablativesvarvannidhanāyāḥ svarvannidhanābhyām svarvannidhanābhyaḥ
Genitivesvarvannidhanāyāḥ svarvannidhanayoḥ svarvannidhanānām
Locativesvarvannidhanāyām svarvannidhanayoḥ svarvannidhanāsu

Adverb -svarvannidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria