Declension table of ?svarvannidhana

Deva

NeuterSingularDualPlural
Nominativesvarvannidhanam svarvannidhane svarvannidhanāni
Vocativesvarvannidhana svarvannidhane svarvannidhanāni
Accusativesvarvannidhanam svarvannidhane svarvannidhanāni
Instrumentalsvarvannidhanena svarvannidhanābhyām svarvannidhanaiḥ
Dativesvarvannidhanāya svarvannidhanābhyām svarvannidhanebhyaḥ
Ablativesvarvannidhanāt svarvannidhanābhyām svarvannidhanebhyaḥ
Genitivesvarvannidhanasya svarvannidhanayoḥ svarvannidhanānām
Locativesvarvannidhane svarvannidhanayoḥ svarvannidhaneṣu

Compound svarvannidhana -

Adverb -svarvannidhanam -svarvannidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria