Declension table of ?svarvaidya

Deva

MasculineSingularDualPlural
Nominativesvarvaidyaḥ svarvaidyau svarvaidyāḥ
Vocativesvarvaidya svarvaidyau svarvaidyāḥ
Accusativesvarvaidyam svarvaidyau svarvaidyān
Instrumentalsvarvaidyena svarvaidyābhyām svarvaidyaiḥ svarvaidyebhiḥ
Dativesvarvaidyāya svarvaidyābhyām svarvaidyebhyaḥ
Ablativesvarvaidyāt svarvaidyābhyām svarvaidyebhyaḥ
Genitivesvarvaidyasya svarvaidyayoḥ svarvaidyānām
Locativesvarvaidye svarvaidyayoḥ svarvaidyeṣu

Compound svarvaidya -

Adverb -svarvaidyam -svarvaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria