Declension table of ?svarvāpī

Deva

FeminineSingularDualPlural
Nominativesvarvāpī svarvāpyau svarvāpyaḥ
Vocativesvarvāpi svarvāpyau svarvāpyaḥ
Accusativesvarvāpīm svarvāpyau svarvāpīḥ
Instrumentalsvarvāpyā svarvāpībhyām svarvāpībhiḥ
Dativesvarvāpyai svarvāpībhyām svarvāpībhyaḥ
Ablativesvarvāpyāḥ svarvāpībhyām svarvāpībhyaḥ
Genitivesvarvāpyāḥ svarvāpyoḥ svarvāpīṇām
Locativesvarvāpyām svarvāpyoḥ svarvāpīṣu

Compound svarvāpi - svarvāpī -

Adverb -svarvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria