Declension table of svarūpotprekṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarūpotprekṣā | svarūpotprekṣe | svarūpotprekṣāḥ |
Vocative | svarūpotprekṣe | svarūpotprekṣe | svarūpotprekṣāḥ |
Accusative | svarūpotprekṣām | svarūpotprekṣe | svarūpotprekṣāḥ |
Instrumental | svarūpotprekṣayā | svarūpotprekṣābhyām | svarūpotprekṣābhiḥ |
Dative | svarūpotprekṣāyai | svarūpotprekṣābhyām | svarūpotprekṣābhyaḥ |
Ablative | svarūpotprekṣāyāḥ | svarūpotprekṣābhyām | svarūpotprekṣābhyaḥ |
Genitive | svarūpotprekṣāyāḥ | svarūpotprekṣayoḥ | svarūpotprekṣāṇām |
Locative | svarūpotprekṣāyām | svarūpotprekṣayoḥ | svarūpotprekṣāsu |