Declension table of ?svarūpotprekṣā

Deva

FeminineSingularDualPlural
Nominativesvarūpotprekṣā svarūpotprekṣe svarūpotprekṣāḥ
Vocativesvarūpotprekṣe svarūpotprekṣe svarūpotprekṣāḥ
Accusativesvarūpotprekṣām svarūpotprekṣe svarūpotprekṣāḥ
Instrumentalsvarūpotprekṣayā svarūpotprekṣābhyām svarūpotprekṣābhiḥ
Dativesvarūpotprekṣāyai svarūpotprekṣābhyām svarūpotprekṣābhyaḥ
Ablativesvarūpotprekṣāyāḥ svarūpotprekṣābhyām svarūpotprekṣābhyaḥ
Genitivesvarūpotprekṣāyāḥ svarūpotprekṣayoḥ svarūpotprekṣāṇām
Locativesvarūpotprekṣāyām svarūpotprekṣayoḥ svarūpotprekṣāsu

Adverb -svarūpotprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria