Declension table of ?svarūpopaniṣad

Deva

FeminineSingularDualPlural
Nominativesvarūpopaniṣat svarūpopaniṣadau svarūpopaniṣadaḥ
Vocativesvarūpopaniṣat svarūpopaniṣadau svarūpopaniṣadaḥ
Accusativesvarūpopaniṣadam svarūpopaniṣadau svarūpopaniṣadaḥ
Instrumentalsvarūpopaniṣadā svarūpopaniṣadbhyām svarūpopaniṣadbhiḥ
Dativesvarūpopaniṣade svarūpopaniṣadbhyām svarūpopaniṣadbhyaḥ
Ablativesvarūpopaniṣadaḥ svarūpopaniṣadbhyām svarūpopaniṣadbhyaḥ
Genitivesvarūpopaniṣadaḥ svarūpopaniṣadoḥ svarūpopaniṣadām
Locativesvarūpopaniṣadi svarūpopaniṣadoḥ svarūpopaniṣatsu

Compound svarūpopaniṣat -

Adverb -svarūpopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria