Declension table of ?svarūpiṇī

Deva

FeminineSingularDualPlural
Nominativesvarūpiṇī svarūpiṇyau svarūpiṇyaḥ
Vocativesvarūpiṇi svarūpiṇyau svarūpiṇyaḥ
Accusativesvarūpiṇīm svarūpiṇyau svarūpiṇīḥ
Instrumentalsvarūpiṇyā svarūpiṇībhyām svarūpiṇībhiḥ
Dativesvarūpiṇyai svarūpiṇībhyām svarūpiṇībhyaḥ
Ablativesvarūpiṇyāḥ svarūpiṇībhyām svarūpiṇībhyaḥ
Genitivesvarūpiṇyāḥ svarūpiṇyoḥ svarūpiṇīnām
Locativesvarūpiṇyām svarūpiṇyoḥ svarūpiṇīṣu

Compound svarūpiṇi - svarūpiṇī -

Adverb -svarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria