Declension table of ?svarūpavatā

Deva

FeminineSingularDualPlural
Nominativesvarūpavatā svarūpavate svarūpavatāḥ
Vocativesvarūpavate svarūpavate svarūpavatāḥ
Accusativesvarūpavatām svarūpavate svarūpavatāḥ
Instrumentalsvarūpavatayā svarūpavatābhyām svarūpavatābhiḥ
Dativesvarūpavatāyai svarūpavatābhyām svarūpavatābhyaḥ
Ablativesvarūpavatāyāḥ svarūpavatābhyām svarūpavatābhyaḥ
Genitivesvarūpavatāyāḥ svarūpavatayoḥ svarūpavatānām
Locativesvarūpavatāyām svarūpavatayoḥ svarūpavatāsu

Adverb -svarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria