Declension table of ?svarūpavat

Deva

NeuterSingularDualPlural
Nominativesvarūpavat svarūpavantī svarūpavatī svarūpavanti
Vocativesvarūpavat svarūpavantī svarūpavatī svarūpavanti
Accusativesvarūpavat svarūpavantī svarūpavatī svarūpavanti
Instrumentalsvarūpavatā svarūpavadbhyām svarūpavadbhiḥ
Dativesvarūpavate svarūpavadbhyām svarūpavadbhyaḥ
Ablativesvarūpavataḥ svarūpavadbhyām svarūpavadbhyaḥ
Genitivesvarūpavataḥ svarūpavatoḥ svarūpavatām
Locativesvarūpavati svarūpavatoḥ svarūpavatsu

Adverb -svarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria