Declension table of svarūpavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarūpavān | svarūpavantau | svarūpavantaḥ |
Vocative | svarūpavan | svarūpavantau | svarūpavantaḥ |
Accusative | svarūpavantam | svarūpavantau | svarūpavataḥ |
Instrumental | svarūpavatā | svarūpavadbhyām | svarūpavadbhiḥ |
Dative | svarūpavate | svarūpavadbhyām | svarūpavadbhyaḥ |
Ablative | svarūpavataḥ | svarūpavadbhyām | svarūpavadbhyaḥ |
Genitive | svarūpavataḥ | svarūpavatoḥ | svarūpavatām |
Locative | svarūpavati | svarūpavatoḥ | svarūpavatsu |