Declension table of ?svarūpavat

Deva

MasculineSingularDualPlural
Nominativesvarūpavān svarūpavantau svarūpavantaḥ
Vocativesvarūpavan svarūpavantau svarūpavantaḥ
Accusativesvarūpavantam svarūpavantau svarūpavataḥ
Instrumentalsvarūpavatā svarūpavadbhyām svarūpavadbhiḥ
Dativesvarūpavate svarūpavadbhyām svarūpavadbhyaḥ
Ablativesvarūpavataḥ svarūpavadbhyām svarūpavadbhyaḥ
Genitivesvarūpavataḥ svarūpavatoḥ svarūpavatām
Locativesvarūpavati svarūpavatoḥ svarūpavatsu

Compound svarūpavat -

Adverb -svarūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria