Declension table of ?svarūpatā

Deva

FeminineSingularDualPlural
Nominativesvarūpatā svarūpate svarūpatāḥ
Vocativesvarūpate svarūpate svarūpatāḥ
Accusativesvarūpatām svarūpate svarūpatāḥ
Instrumentalsvarūpatayā svarūpatābhyām svarūpatābhiḥ
Dativesvarūpatāyai svarūpatābhyām svarūpatābhyaḥ
Ablativesvarūpatāyāḥ svarūpatābhyām svarūpatābhyaḥ
Genitivesvarūpatāyāḥ svarūpatayoḥ svarūpatānām
Locativesvarūpatāyām svarūpatayoḥ svarūpatāsu

Adverb -svarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria