Declension table of ?svarūpasambodhana

Deva

NeuterSingularDualPlural
Nominativesvarūpasambodhanam svarūpasambodhane svarūpasambodhanāni
Vocativesvarūpasambodhana svarūpasambodhane svarūpasambodhanāni
Accusativesvarūpasambodhanam svarūpasambodhane svarūpasambodhanāni
Instrumentalsvarūpasambodhanena svarūpasambodhanābhyām svarūpasambodhanaiḥ
Dativesvarūpasambodhanāya svarūpasambodhanābhyām svarūpasambodhanebhyaḥ
Ablativesvarūpasambodhanāt svarūpasambodhanābhyām svarūpasambodhanebhyaḥ
Genitivesvarūpasambodhanasya svarūpasambodhanayoḥ svarūpasambodhanānām
Locativesvarūpasambodhane svarūpasambodhanayoḥ svarūpasambodhaneṣu

Compound svarūpasambodhana -

Adverb -svarūpasambodhanam -svarūpasambodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria