Declension table of ?svarūpasambandharūpa

Deva

NeuterSingularDualPlural
Nominativesvarūpasambandharūpam svarūpasambandharūpe svarūpasambandharūpāṇi
Vocativesvarūpasambandharūpa svarūpasambandharūpe svarūpasambandharūpāṇi
Accusativesvarūpasambandharūpam svarūpasambandharūpe svarūpasambandharūpāṇi
Instrumentalsvarūpasambandharūpeṇa svarūpasambandharūpābhyām svarūpasambandharūpaiḥ
Dativesvarūpasambandharūpāya svarūpasambandharūpābhyām svarūpasambandharūpebhyaḥ
Ablativesvarūpasambandharūpāt svarūpasambandharūpābhyām svarūpasambandharūpebhyaḥ
Genitivesvarūpasambandharūpasya svarūpasambandharūpayoḥ svarūpasambandharūpāṇām
Locativesvarūpasambandharūpe svarūpasambandharūpayoḥ svarūpasambandharūpeṣu

Compound svarūpasambandharūpa -

Adverb -svarūpasambandharūpam -svarūpasambandharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria