Declension table of svarūpadhārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarūpadhāri | svarūpadhāriṇī | svarūpadhārīṇi |
Vocative | svarūpadhārin svarūpadhāri | svarūpadhāriṇī | svarūpadhārīṇi |
Accusative | svarūpadhāri | svarūpadhāriṇī | svarūpadhārīṇi |
Instrumental | svarūpadhāriṇā | svarūpadhāribhyām | svarūpadhāribhiḥ |
Dative | svarūpadhāriṇe | svarūpadhāribhyām | svarūpadhāribhyaḥ |
Ablative | svarūpadhāriṇaḥ | svarūpadhāribhyām | svarūpadhāribhyaḥ |
Genitive | svarūpadhāriṇaḥ | svarūpadhāriṇoḥ | svarūpadhāriṇām |
Locative | svarūpadhāriṇi | svarūpadhāriṇoḥ | svarūpadhāriṣu |