Declension table of ?svarūpadhārin

Deva

NeuterSingularDualPlural
Nominativesvarūpadhāri svarūpadhāriṇī svarūpadhārīṇi
Vocativesvarūpadhārin svarūpadhāri svarūpadhāriṇī svarūpadhārīṇi
Accusativesvarūpadhāri svarūpadhāriṇī svarūpadhārīṇi
Instrumentalsvarūpadhāriṇā svarūpadhāribhyām svarūpadhāribhiḥ
Dativesvarūpadhāriṇe svarūpadhāribhyām svarūpadhāribhyaḥ
Ablativesvarūpadhāriṇaḥ svarūpadhāribhyām svarūpadhāribhyaḥ
Genitivesvarūpadhāriṇaḥ svarūpadhāriṇoḥ svarūpadhāriṇām
Locativesvarūpadhāriṇi svarūpadhāriṇoḥ svarūpadhāriṣu

Compound svarūpadhāri -

Adverb -svarūpadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria