Declension table of ?svarūpadhārin

Deva

MasculineSingularDualPlural
Nominativesvarūpadhārī svarūpadhāriṇau svarūpadhāriṇaḥ
Vocativesvarūpadhārin svarūpadhāriṇau svarūpadhāriṇaḥ
Accusativesvarūpadhāriṇam svarūpadhāriṇau svarūpadhāriṇaḥ
Instrumentalsvarūpadhāriṇā svarūpadhāribhyām svarūpadhāribhiḥ
Dativesvarūpadhāriṇe svarūpadhāribhyām svarūpadhāribhyaḥ
Ablativesvarūpadhāriṇaḥ svarūpadhāribhyām svarūpadhāribhyaḥ
Genitivesvarūpadhāriṇaḥ svarūpadhāriṇoḥ svarūpadhāriṇām
Locativesvarūpadhāriṇi svarūpadhāriṇoḥ svarūpadhāriṣu

Compound svarūpadhāri -

Adverb -svarūpadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria