Declension table of ?svarūpadhāriṇī

Deva

FeminineSingularDualPlural
Nominativesvarūpadhāriṇī svarūpadhāriṇyau svarūpadhāriṇyaḥ
Vocativesvarūpadhāriṇi svarūpadhāriṇyau svarūpadhāriṇyaḥ
Accusativesvarūpadhāriṇīm svarūpadhāriṇyau svarūpadhāriṇīḥ
Instrumentalsvarūpadhāriṇyā svarūpadhāriṇībhyām svarūpadhāriṇībhiḥ
Dativesvarūpadhāriṇyai svarūpadhāriṇībhyām svarūpadhāriṇībhyaḥ
Ablativesvarūpadhāriṇyāḥ svarūpadhāriṇībhyām svarūpadhāriṇībhyaḥ
Genitivesvarūpadhāriṇyāḥ svarūpadhāriṇyoḥ svarūpadhāriṇīnām
Locativesvarūpadhāriṇyām svarūpadhāriṇyoḥ svarūpadhāriṇīṣu

Compound svarūpadhāriṇi - svarūpadhāriṇī -

Adverb -svarūpadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria