Declension table of ?svarūpānusandhānastotra

Deva

NeuterSingularDualPlural
Nominativesvarūpānusandhānastotram svarūpānusandhānastotre svarūpānusandhānastotrāṇi
Vocativesvarūpānusandhānastotra svarūpānusandhānastotre svarūpānusandhānastotrāṇi
Accusativesvarūpānusandhānastotram svarūpānusandhānastotre svarūpānusandhānastotrāṇi
Instrumentalsvarūpānusandhānastotreṇa svarūpānusandhānastotrābhyām svarūpānusandhānastotraiḥ
Dativesvarūpānusandhānastotrāya svarūpānusandhānastotrābhyām svarūpānusandhānastotrebhyaḥ
Ablativesvarūpānusandhānastotrāt svarūpānusandhānastotrābhyām svarūpānusandhānastotrebhyaḥ
Genitivesvarūpānusandhānastotrasya svarūpānusandhānastotrayoḥ svarūpānusandhānastotrāṇām
Locativesvarūpānusandhānastotre svarūpānusandhānastotrayoḥ svarūpānusandhānastotreṣu

Compound svarūpānusandhānastotra -

Adverb -svarūpānusandhānastotram -svarūpānusandhānastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria